Blog Post

Vedasaram > Articles by: naresh.vedasaram
Lakshmi

Sri Lakshmi Narayana Hrudaya Stotram

atha nārāyana hṛdaya stōtram asya śrīnārāyaṇahṛdayastōtramantrasya bhārgava ṛṣiḥ, anuṣṭupChandaḥ, śrīlakṣmīnārāyaṇō dēvatā, ōṃ bījaṃ, namaśśaktiḥ, nārāyaṇāyēti kīlakaṃ, śrīlakṣmīnārāyaṇa prītyarthē japē viniyōgaḥ । karanyāsaḥ ।ōṃ nārāyaṇaḥ paraṃ jyōtiriti aṅguṣṭhābhyāṃ namaḥ ।nārāyaṇaḥ paraṃ brahmēti tarjanībhyāṃ namaḥ ।nārāyaṇaḥ parō dēva iti madhyamābhyāṃ namaḥ ।nārāyaṇaḥ paraṃ dhāmēti anāmikābhyāṃ namaḥ ।nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṃ namaḥ ।viśvaṃ nārāyaṇa iti karatalakarapṛṣṭhābhyāṃ namaḥ […]

Read More
Lakshmi

Sri Lakshmi Hrudaya Stotram

asya śrī mahālakṣmīhṛdayastōtra mahāmantrasya bhārgava ṛṣiḥ, anuṣṭupādīni nānāChandāṃsi, ādyādi śrīmahālakṣmīrdēvatā, śrīṃ bījaṃ, hrīṃ śaktiḥ, aiṃ kīlakaṃ, ādyādimahālakṣmī prasādasiddhyarthaṃ japē viniyōgaḥ ॥ ṛṣyādinyāsaḥ –ōṃ bhārgavṛṣayē namaḥ śirasi ।ōṃ anuṣṭupādinānāChandōbhyō namō mukhē ।ōṃ ādyādiśrīmahālakṣmī dēvatāyai namō hṛdayē ।ōṃ śrīṃ bījāya namō guhyē ।ōṃ hrīṃ śaktayē namaḥ pādayōḥ ।ōṃ aiṃ kīlakāya namō nābhau ।ōṃ viniyōgāya namaḥ sarvāṅgē । […]

Read More
Lakshmi

Goda Devi Ashtottara Sata Nama Stotram

dhyānam ।śatamakhamaṇi nīlā chārukalhārahastāstanabharanamitāṅgī sāndravātsalyasindhuḥ ।alakavinihitābhiḥ sragbhirākṛṣṭanāthāvilasatu hṛdi gōdā viṣṇuchittātmajā naḥ ॥ atha stōtram ।śrīraṅganāyakī gōdā viṣṇuchittātmajā satī ।gōpīvēṣadharā dēvī bhūsutā bhōgaśālinī ॥ 1 ॥ tulasīkānanōdbhūtā śrīdhanvipuravāsinī ।bhaṭṭanāthapriyakarī śrīkṛṣṇahitabhōginī ॥ 2 ॥ āmuktamālyadā bālā raṅganāthapriyā parā ।viśvambharā kalālāpā yatirājasahōdarī ॥ 3 ॥ kṛṣṇānuraktā subhagā sulabhaśrīḥ sulakṣaṇā ।lakṣmīpriyasakhī śyāmā dayāñchitadṛgañchalā ॥ 4 ॥ phalgunyāvirbhavā ramyā dhanurmāsakṛtavratā […]

Read More
Lakshmi

Goda Devi Ashtottara Sata Namavali

ōṃ śrīraṅganāyakyai namaḥ ।ōṃ gōdāyai namaḥ ।ōṃ viṣṇuchittātmajāyai namaḥ ।ōṃ satyai namaḥ ।ōṃ gōpīvēṣadharāyai namaḥ ।ōṃ dēvyai namaḥ ।ōṃ bhūsutāyai namaḥ ।ōṃ bhōgaśālinyai namaḥ ।ōṃ tulasīkānanōdbhūtāyai namaḥ ।ōṃ śrīdhanvipuravāsinyai namaḥ । 10 । ōṃ bhaṭṭanāthapriyakaryai namaḥ ।ōṃ śrīkṛṣṇahitabhōginyai namaḥ ।ōṃ āmuktamālyadāyai namaḥ ।ōṃ bālāyai namaḥ ।ōṃ raṅganāthapriyāyai namaḥ ।ōṃ parāyai namaḥ ।ōṃ viśvambharāyai namaḥ ।ōṃ […]

Read More
Lakshmi

Bhagyada Lakshmi Baramma

rāgam: śrī (mēḻakarta 22 kharaharapriya janyarāga)ārōhaṇa: S R2 M1 P N2 Savarōhaṇa: S N2 P D2 N2 P M1 R2 G2 R2 S tāḻam: ādirūpakarta: purandhara dāsabhāṣā: kannaḍa pallavibhāgyadā lakṣmī bārammānammamma śrī sau (bhāgyadā lakṣmī bārammā) charaṇaṃ 1hejjeye mēlond hejjeya nikkuta (hejjeye mēlē hejje nikkuta)gajje kālgalā dhvaniyā tōruta (māḍuta)sajjana sādhū pūjeye vēḻege majjigeyoḻagina beṇṇeyante ॥(bhāgyadā) charaṇaṃ 2kanakāvṛṣṭiya kareyuta bārē manakāmaneyā […]

Read More
Lakshmi

Sri Lakshmi Sahasra Namavali

ōṃ nityāgatāyai namaḥ ।ōṃ anantanityāyai namaḥ ।ōṃ nandinyai namaḥ ।ōṃ janarañjanyai namaḥ ।ōṃ nityaprakāśinyai namaḥ ।ōṃ svaprakāśasvarūpiṇyai namaḥ ।ōṃ mahālakṣmyai namaḥ ।ōṃ mahākāḻyai namaḥ ।ōṃ mahākanyāyai namaḥ ।ōṃ sarasvatyai namaḥ ।ōṃ bhōgavaibhavasandhātryai namaḥ ।ōṃ bhaktānugrahakāriṇyai namaḥ ।ōṃ īśāvāsyāyai namaḥ ।ōṃ mahāmāyāyai namaḥ ।ōṃ mahādēvyai namaḥ ।ōṃ mahēśvaryai namaḥ ।ōṃ hṛllēkhāyai namaḥ ।ōṃ paramāyai namaḥ ।ōṃ […]

Read More
Lakshmi

Sri Lakshmi Sahasra Nama Stotram

nāmnāṃ sāṣṭasahasrañcha brūhi gārgya mahāmatē ।mahālakṣmyā mahādēvyā bhuktimuktyarthasiddhayē ॥ 1 ॥ gārgya uvāchasanatkumāramāsīnaṃ dvādaśādityasannibham ।apṛchChanyōginō bhaktyā yōgināmarthasiddhayē ॥ 2 ॥ sarvalaukikakarmabhyō vimuktānāṃ hitāya vai ।bhuktimuktipradaṃ japyamanubrūhi dayānidhē ॥ 3 ॥ sanatkumāra bhagavansarvajñō’si viśēṣataḥ ।āstikyasiddhayē nṝṇāṃ kṣipradharmārthasādhanam ॥ 4 ॥ khidyanti mānavāssarvē dhanābhāvēna kēvalam ।siddhyanti dhaninō’nyasya naiva dharmārthakāmanāḥ ॥ 5 ॥ dāridryadhvaṃsinī nāma kēna vidyā prakīrtitā […]

Read More
Lakshmi

Sarvadeva Kruta Sri Lakshmi Stotram

kṣamasva bhagavatyamba kṣamā śīlē parātparē।śuddha satva svarūpēcha kōpādi pari varjitē॥ upamē sarva sādhvīnāṃ dēvīnāṃ dēva pūjitē।tvayā vinā jagatsarvaṃ mṛta tulyañcha niṣphalam। sarva sampatsvarūpātvaṃ sarvēṣāṃ sarva rūpiṇī।rāsēśvaryadhi dēvītvaṃ tvatkalāḥ sarvayōṣitaḥ॥ kailāsē pārvatī tvañcha kṣīrōdhē sindhu kanyakā।svargēcha svarga lakṣmī stvaṃ martya lakṣmīścha bhūtalē॥ vaikuṇṭhēcha mahālakṣmīḥ dēvadēvī sarasvatī।gaṅgācha tulasītvañcha sāvitrī brahma lōkataḥ॥ kṛṣṇa prāṇādhi dēvītvaṃ gōlōkē rādhikā svayam।rāsē […]

Read More
Lakshmi

Ashta Lakshmi Stotram

ādilakṣmisumanasa vandita sundari mādhavi, chandra sahodari hēmamayēmunigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi vēdanutē ।paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutējaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya mām ॥ 1 ॥ dhānyalakṣmiayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayēkṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranutē ।maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutējaya jayahē madhusūdana kāmini, dhānyalakṣmi sadāpālaya mām [paripālaya mām] ॥ 2 ॥ dhairyalakṣmijayavaravarṣiṇi […]

Read More
Lakshmi

Sree Maha Lakshmi Ashtottara Sata Naamaavali

ōṃ prakṛtyai namaḥ ōṃ vikṛtyai namaḥ ōṃ vidyāyai namaḥ ōṃ sarvabhūta hitapradāyai namaḥ ōṃ śraddhāyai namaḥ ōṃ vibhūtyai namaḥ ōṃ surabhyai namaḥ ōṃ paramātmikāyai namaḥ ōṃ vāchē namaḥ ōṃ padmālayāyai namaḥ (10) ōṃ padmāyai namaḥ ōṃ śuchayē namaḥ ōṃ svāhāyai namaḥ ōṃ svadhāyai namaḥ ōṃ sudhāyai namaḥ ōṃ dhanyāyai namaḥ ōṃ hiraṇmayyai namaḥ ōṃ lakṣmyai […]

Read More