Blog Post

Vedasaram > News > गणेश स्तोत्रम
गणपति प्रार्थन घनपाठः

गणपति प्रार्थन घनपाठः

ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ