स्तोत्र
मराठी
English
తెలుగు
हिन्दी
অসমীয়া
ગુજરાતી
ಕನ್ನಡ
മലയാളം
मराठी
বাংলা
ਪੰਜਾਬੀ
ଓଡିଆ
සිංහල
தமிழ்
संस्कृतम्
Dark
Light
Blog Post
Vedasaram
>
News
>
स्तोत्रम
लक्ष्मी स्तोत्र
स्तोत्रम
0
66
कल्याणवृष्टि स्तवः
कल्याणवृष्टिभिरिवामृतपूरिताभि- -र्लक्ष्मीस्वयंवरणमंगलदीपिकाभिः । सेवाभिरंब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् ॥ 1 ॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वंदनेषु सलिलस्थगिते च
गणेश स्तोत्रम
स्तोत्रम
0
204
गणपति प्रार्थन घनपाठः
ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ