Mahendra Kruta Mahalakshmi Stotram
mahēndra uvācha namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ । kṛṣṇapriyāyai sārāyai padmāyai cha namō namaḥ ॥ 1 ॥ padmapatrēkṣaṇāyai cha padmāsyāyai namō namaḥ । padmāsanāyai padminyai vaiṣṇavyai cha namō namaḥ ॥ 2 ॥ sarvasampatsvarūpāyai sarvadātryai namō namaḥ । sukhadāyai mōkṣadāyai siddhidāyai namō namaḥ ॥ 3 ॥ haribhaktipradātryai cha harṣadātryai namō namaḥ । kṛṣṇavakṣaḥsthitāyai cha kṛṣṇēśāyai namō […]