स्तोत्रम्
संस्कृतम्
English
తెలుగు
हिन्दी
অসমীয়া
ગુજરાતી
ಕನ್ನಡ
മലയാളം
मराठी
বাংলা
ਪੰਜਾਬੀ
ଓଡିଆ
සිංහල
தமிழ்
संस्कृतम्
Dark
Light
Blog Post
Vedasaram
>
News
>
गणेश स्तोत्रम्
गणेश स्तोत्रम्
स्तोत्रम्
0
114
गणपति प्रार्थन घनपाठः
ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ग॒णाना᳚-न्त्वा त्वा