Ganapati Gakara Ashtottara Sata Namavali
ōṃ gakārarūpāya namaḥ ōṃ gambījāya namaḥ ōṃ gaṇēśāya namaḥ ōṃ gaṇavanditāya namaḥ ōṃ gaṇāya namaḥ ōṃ gaṇyāya namaḥ ōṃ gaṇanātītasadguṇāya namaḥ ōṃ gaganādikasṛjē namaḥ ōṃ gaṅgāsutāya namaḥ ōṃ gaṅgāsutārchitāya namaḥ ōṃ gaṅgādharaprītikarāya namaḥ ōṃ gavīśēḍyāya namaḥ ōṃ gadāpahāya namaḥ ōṃ gadādharasutāya namaḥ ōṃ gadyapadyātmakakavitvadāya namaḥ ōṃ gajāsyāya namaḥ ōṃ gajalakṣmīpatē namaḥ ōṃ gajāvājirathapradāya namaḥ ōṃ […]